Declension table of ?cikitsāprābhṛta

Deva

MasculineSingularDualPlural
Nominativecikitsāprābhṛtaḥ cikitsāprābhṛtau cikitsāprābhṛtāḥ
Vocativecikitsāprābhṛta cikitsāprābhṛtau cikitsāprābhṛtāḥ
Accusativecikitsāprābhṛtam cikitsāprābhṛtau cikitsāprābhṛtān
Instrumentalcikitsāprābhṛtena cikitsāprābhṛtābhyām cikitsāprābhṛtaiḥ cikitsāprābhṛtebhiḥ
Dativecikitsāprābhṛtāya cikitsāprābhṛtābhyām cikitsāprābhṛtebhyaḥ
Ablativecikitsāprābhṛtāt cikitsāprābhṛtābhyām cikitsāprābhṛtebhyaḥ
Genitivecikitsāprābhṛtasya cikitsāprābhṛtayoḥ cikitsāprābhṛtānām
Locativecikitsāprābhṛte cikitsāprābhṛtayoḥ cikitsāprābhṛteṣu

Compound cikitsāprābhṛta -

Adverb -cikitsāprābhṛtam -cikitsāprābhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria