Declension table of ?cikhādiṣu

Deva

MasculineSingularDualPlural
Nominativecikhādiṣuḥ cikhādiṣū cikhādiṣavaḥ
Vocativecikhādiṣo cikhādiṣū cikhādiṣavaḥ
Accusativecikhādiṣum cikhādiṣū cikhādiṣūn
Instrumentalcikhādiṣuṇā cikhādiṣubhyām cikhādiṣubhiḥ
Dativecikhādiṣave cikhādiṣubhyām cikhādiṣubhyaḥ
Ablativecikhādiṣoḥ cikhādiṣubhyām cikhādiṣubhyaḥ
Genitivecikhādiṣoḥ cikhādiṣvoḥ cikhādiṣūṇām
Locativecikhādiṣau cikhādiṣvoḥ cikhādiṣuṣu

Compound cikhādiṣu -

Adverb -cikhādiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria