Declension table of ?cikāriṣu

Deva

NeuterSingularDualPlural
Nominativecikāriṣu cikāriṣuṇī cikāriṣūṇi
Vocativecikāriṣu cikāriṣuṇī cikāriṣūṇi
Accusativecikāriṣu cikāriṣuṇī cikāriṣūṇi
Instrumentalcikāriṣuṇā cikāriṣubhyām cikāriṣubhiḥ
Dativecikāriṣuṇe cikāriṣubhyām cikāriṣubhyaḥ
Ablativecikāriṣuṇaḥ cikāriṣubhyām cikāriṣubhyaḥ
Genitivecikāriṣuṇaḥ cikāriṣuṇoḥ cikāriṣūṇām
Locativecikāriṣuṇi cikāriṣuṇoḥ cikāriṣuṣu

Compound cikāriṣu -

Adverb -cikāriṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria