Declension table of ?cikāriṣu

Deva

MasculineSingularDualPlural
Nominativecikāriṣuḥ cikāriṣū cikāriṣavaḥ
Vocativecikāriṣo cikāriṣū cikāriṣavaḥ
Accusativecikāriṣum cikāriṣū cikāriṣūn
Instrumentalcikāriṣuṇā cikāriṣubhyām cikāriṣubhiḥ
Dativecikāriṣave cikāriṣubhyām cikāriṣubhyaḥ
Ablativecikāriṣoḥ cikāriṣubhyām cikāriṣubhyaḥ
Genitivecikāriṣoḥ cikāriṣvoḥ cikāriṣūṇām
Locativecikāriṣau cikāriṣvoḥ cikāriṣuṣu

Compound cikāriṣu -

Adverb -cikāriṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria