Declension table of ?cīvaravatā

Deva

FeminineSingularDualPlural
Nominativecīvaravatā cīvaravate cīvaravatāḥ
Vocativecīvaravate cīvaravate cīvaravatāḥ
Accusativecīvaravatām cīvaravate cīvaravatāḥ
Instrumentalcīvaravatayā cīvaravatābhyām cīvaravatābhiḥ
Dativecīvaravatāyai cīvaravatābhyām cīvaravatābhyaḥ
Ablativecīvaravatāyāḥ cīvaravatābhyām cīvaravatābhyaḥ
Genitivecīvaravatāyāḥ cīvaravatayoḥ cīvaravatānām
Locativecīvaravatāyām cīvaravatayoḥ cīvaravatāsu

Adverb -cīvaravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria