Declension table of ?cīnarājaputra

Deva

MasculineSingularDualPlural
Nominativecīnarājaputraḥ cīnarājaputrau cīnarājaputrāḥ
Vocativecīnarājaputra cīnarājaputrau cīnarājaputrāḥ
Accusativecīnarājaputram cīnarājaputrau cīnarājaputrān
Instrumentalcīnarājaputreṇa cīnarājaputrābhyām cīnarājaputraiḥ cīnarājaputrebhiḥ
Dativecīnarājaputrāya cīnarājaputrābhyām cīnarājaputrebhyaḥ
Ablativecīnarājaputrāt cīnarājaputrābhyām cīnarājaputrebhyaḥ
Genitivecīnarājaputrasya cīnarājaputrayoḥ cīnarājaputrāṇām
Locativecīnarājaputre cīnarājaputrayoḥ cīnarājaputreṣu

Compound cīnarājaputra -

Adverb -cīnarājaputram -cīnarājaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria