Declension table of ?cīnācāraprayogavidhi

Deva

MasculineSingularDualPlural
Nominativecīnācāraprayogavidhiḥ cīnācāraprayogavidhī cīnācāraprayogavidhayaḥ
Vocativecīnācāraprayogavidhe cīnācāraprayogavidhī cīnācāraprayogavidhayaḥ
Accusativecīnācāraprayogavidhim cīnācāraprayogavidhī cīnācāraprayogavidhīn
Instrumentalcīnācāraprayogavidhinā cīnācāraprayogavidhibhyām cīnācāraprayogavidhibhiḥ
Dativecīnācāraprayogavidhaye cīnācāraprayogavidhibhyām cīnācāraprayogavidhibhyaḥ
Ablativecīnācāraprayogavidheḥ cīnācāraprayogavidhibhyām cīnācāraprayogavidhibhyaḥ
Genitivecīnācāraprayogavidheḥ cīnācāraprayogavidhyoḥ cīnācāraprayogavidhīnām
Locativecīnācāraprayogavidhau cīnācāraprayogavidhyoḥ cīnācāraprayogavidhiṣu

Compound cīnācāraprayogavidhi -

Adverb -cīnācāraprayogavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria