Declension table of ?cīḍā

Deva

FeminineSingularDualPlural
Nominativecīḍā cīḍe cīḍāḥ
Vocativecīḍe cīḍe cīḍāḥ
Accusativecīḍām cīḍe cīḍāḥ
Instrumentalcīḍayā cīḍābhyām cīḍābhiḥ
Dativecīḍāyai cīḍābhyām cīḍābhyaḥ
Ablativecīḍāyāḥ cīḍābhyām cīḍābhyaḥ
Genitivecīḍāyāḥ cīḍayoḥ cīḍānām
Locativecīḍāyām cīḍayoḥ cīḍāsu

Adverb -cīḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria