Declension table of ?cihnīkṛta

Deva

NeuterSingularDualPlural
Nominativecihnīkṛtam cihnīkṛte cihnīkṛtāni
Vocativecihnīkṛta cihnīkṛte cihnīkṛtāni
Accusativecihnīkṛtam cihnīkṛte cihnīkṛtāni
Instrumentalcihnīkṛtena cihnīkṛtābhyām cihnīkṛtaiḥ
Dativecihnīkṛtāya cihnīkṛtābhyām cihnīkṛtebhyaḥ
Ablativecihnīkṛtāt cihnīkṛtābhyām cihnīkṛtebhyaḥ
Genitivecihnīkṛtasya cihnīkṛtayoḥ cihnīkṛtānām
Locativecihnīkṛte cihnīkṛtayoḥ cihnīkṛteṣu

Compound cihnīkṛta -

Adverb -cihnīkṛtam -cihnīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria