Declension table of ?cihnadhāriṇī

Deva

FeminineSingularDualPlural
Nominativecihnadhāriṇī cihnadhāriṇyau cihnadhāriṇyaḥ
Vocativecihnadhāriṇi cihnadhāriṇyau cihnadhāriṇyaḥ
Accusativecihnadhāriṇīm cihnadhāriṇyau cihnadhāriṇīḥ
Instrumentalcihnadhāriṇyā cihnadhāriṇībhyām cihnadhāriṇībhiḥ
Dativecihnadhāriṇyai cihnadhāriṇībhyām cihnadhāriṇībhyaḥ
Ablativecihnadhāriṇyāḥ cihnadhāriṇībhyām cihnadhāriṇībhyaḥ
Genitivecihnadhāriṇyāḥ cihnadhāriṇyoḥ cihnadhāriṇīnām
Locativecihnadhāriṇyām cihnadhāriṇyoḥ cihnadhāriṇīṣu

Compound cihnadhāriṇi - cihnadhāriṇī -

Adverb -cihnadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria