Declension table of cidānandastavarāja

Deva

MasculineSingularDualPlural
Nominativecidānandastavarājaḥ cidānandastavarājau cidānandastavarājāḥ
Vocativecidānandastavarāja cidānandastavarājau cidānandastavarājāḥ
Accusativecidānandastavarājam cidānandastavarājau cidānandastavarājān
Instrumentalcidānandastavarājena cidānandastavarājābhyām cidānandastavarājaiḥ cidānandastavarājebhiḥ
Dativecidānandastavarājāya cidānandastavarājābhyām cidānandastavarājebhyaḥ
Ablativecidānandastavarājāt cidānandastavarājābhyām cidānandastavarājebhyaḥ
Genitivecidānandastavarājasya cidānandastavarājayoḥ cidānandastavarājānām
Locativecidānandastavarāje cidānandastavarājayoḥ cidānandastavarājeṣu

Compound cidānandastavarāja -

Adverb -cidānandastavarājam -cidānandastavarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria