Declension table of ?cidānandāśrama

Deva

MasculineSingularDualPlural
Nominativecidānandāśramaḥ cidānandāśramau cidānandāśramāḥ
Vocativecidānandāśrama cidānandāśramau cidānandāśramāḥ
Accusativecidānandāśramam cidānandāśramau cidānandāśramān
Instrumentalcidānandāśrameṇa cidānandāśramābhyām cidānandāśramaiḥ cidānandāśramebhiḥ
Dativecidānandāśramāya cidānandāśramābhyām cidānandāśramebhyaḥ
Ablativecidānandāśramāt cidānandāśramābhyām cidānandāśramebhyaḥ
Genitivecidānandāśramasya cidānandāśramayoḥ cidānandāśramāṇām
Locativecidānandāśrame cidānandāśramayoḥ cidānandāśrameṣu

Compound cidānandāśrama -

Adverb -cidānandāśramam -cidānandāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria