Declension table of ?cicchakti

Deva

FeminineSingularDualPlural
Nominativecicchaktiḥ cicchaktī cicchaktayaḥ
Vocativecicchakte cicchaktī cicchaktayaḥ
Accusativecicchaktim cicchaktī cicchaktīḥ
Instrumentalcicchaktyā cicchaktibhyām cicchaktibhiḥ
Dativecicchaktyai cicchaktaye cicchaktibhyām cicchaktibhyaḥ
Ablativecicchaktyāḥ cicchakteḥ cicchaktibhyām cicchaktibhyaḥ
Genitivecicchaktyāḥ cicchakteḥ cicchaktyoḥ cicchaktīnām
Locativecicchaktyām cicchaktau cicchaktyoḥ cicchaktiṣu

Compound cicchakti -

Adverb -cicchakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria