Declension table of ?cicaliṣu_ā

Deva

FeminineSingularDualPlural
Nominativecicaliṣu_ā cicaliṣu_e cicaliṣu_āḥ
Vocativecicaliṣu_e cicaliṣu_e cicaliṣu_āḥ
Accusativecicaliṣu_ām cicaliṣu_e cicaliṣu_āḥ
Instrumentalcicaliṣu_ayā cicaliṣu_ābhyām cicaliṣu_ābhiḥ
Dativecicaliṣu_āyai cicaliṣu_ābhyām cicaliṣu_ābhyaḥ
Ablativecicaliṣu_āyāḥ cicaliṣu_ābhyām cicaliṣu_ābhyaḥ
Genitivecicaliṣu_āyāḥ cicaliṣu_ayoḥ cicaliṣu_ānām
Locativecicaliṣu_āyām cicaliṣu_ayoḥ cicaliṣu_āsu

Adverb -cicaliṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria