Declension table of ?chūrī

Deva

FeminineSingularDualPlural
Nominativechūrī chūryau chūryaḥ
Vocativechūri chūryau chūryaḥ
Accusativechūrīm chūryau chūrīḥ
Instrumentalchūryā chūrībhyām chūrībhiḥ
Dativechūryai chūrībhyām chūrībhyaḥ
Ablativechūryāḥ chūrībhyām chūrībhyaḥ
Genitivechūryāḥ chūryoḥ chūrīṇām
Locativechūryām chūryoḥ chūrīṣu

Compound chūri - chūrī -

Adverb -chūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria