Declension table of ?chita

Deva

MasculineSingularDualPlural
Nominativechitaḥ chitau chitāḥ
Vocativechita chitau chitāḥ
Accusativechitam chitau chitān
Instrumentalchitena chitābhyām chitaiḥ chitebhiḥ
Dativechitāya chitābhyām chitebhyaḥ
Ablativechitāt chitābhyām chitebhyaḥ
Genitivechitasya chitayoḥ chitānām
Locativechite chitayoḥ chiteṣu

Compound chita -

Adverb -chitam -chitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria