Declension table of ?chinnanāsya

Deva

NeuterSingularDualPlural
Nominativechinnanāsyam chinnanāsye chinnanāsyāni
Vocativechinnanāsya chinnanāsye chinnanāsyāni
Accusativechinnanāsyam chinnanāsye chinnanāsyāni
Instrumentalchinnanāsyena chinnanāsyābhyām chinnanāsyaiḥ
Dativechinnanāsyāya chinnanāsyābhyām chinnanāsyebhyaḥ
Ablativechinnanāsyāt chinnanāsyābhyām chinnanāsyebhyaḥ
Genitivechinnanāsyasya chinnanāsyayoḥ chinnanāsyānām
Locativechinnanāsye chinnanāsyayoḥ chinnanāsyeṣu

Compound chinnanāsya -

Adverb -chinnanāsyam -chinnanāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria