Declension table of ?chinnabhūyiṣṭhadhūmā

Deva

FeminineSingularDualPlural
Nominativechinnabhūyiṣṭhadhūmā chinnabhūyiṣṭhadhūme chinnabhūyiṣṭhadhūmāḥ
Vocativechinnabhūyiṣṭhadhūme chinnabhūyiṣṭhadhūme chinnabhūyiṣṭhadhūmāḥ
Accusativechinnabhūyiṣṭhadhūmām chinnabhūyiṣṭhadhūme chinnabhūyiṣṭhadhūmāḥ
Instrumentalchinnabhūyiṣṭhadhūmayā chinnabhūyiṣṭhadhūmābhyām chinnabhūyiṣṭhadhūmābhiḥ
Dativechinnabhūyiṣṭhadhūmāyai chinnabhūyiṣṭhadhūmābhyām chinnabhūyiṣṭhadhūmābhyaḥ
Ablativechinnabhūyiṣṭhadhūmāyāḥ chinnabhūyiṣṭhadhūmābhyām chinnabhūyiṣṭhadhūmābhyaḥ
Genitivechinnabhūyiṣṭhadhūmāyāḥ chinnabhūyiṣṭhadhūmayoḥ chinnabhūyiṣṭhadhūmānām
Locativechinnabhūyiṣṭhadhūmāyām chinnabhūyiṣṭhadhūmayoḥ chinnabhūyiṣṭhadhūmāsu

Adverb -chinnabhūyiṣṭhadhūmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria