Declension table of ?chidravaidehī

Deva

FeminineSingularDualPlural
Nominativechidravaidehī chidravaidehyau chidravaidehyaḥ
Vocativechidravaidehi chidravaidehyau chidravaidehyaḥ
Accusativechidravaidehīm chidravaidehyau chidravaidehīḥ
Instrumentalchidravaidehyā chidravaidehībhyām chidravaidehībhiḥ
Dativechidravaidehyai chidravaidehībhyām chidravaidehībhyaḥ
Ablativechidravaidehyāḥ chidravaidehībhyām chidravaidehībhyaḥ
Genitivechidravaidehyāḥ chidravaidehyoḥ chidravaidehīnām
Locativechidravaidehyām chidravaidehyoḥ chidravaidehīṣu

Compound chidravaidehi - chidravaidehī -

Adverb -chidravaidehi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria