Declension table of ?chidrānvita

Deva

NeuterSingularDualPlural
Nominativechidrānvitam chidrānvite chidrānvitāni
Vocativechidrānvita chidrānvite chidrānvitāni
Accusativechidrānvitam chidrānvite chidrānvitāni
Instrumentalchidrānvitena chidrānvitābhyām chidrānvitaiḥ
Dativechidrānvitāya chidrānvitābhyām chidrānvitebhyaḥ
Ablativechidrānvitāt chidrānvitābhyām chidrānvitebhyaḥ
Genitivechidrānvitasya chidrānvitayoḥ chidrānvitānām
Locativechidrānvite chidrānvitayoḥ chidrānviteṣu

Compound chidrānvita -

Adverb -chidrānvitam -chidrānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria