Declension table of ?chemaṇḍa

Deva

MasculineSingularDualPlural
Nominativechemaṇḍaḥ chemaṇḍau chemaṇḍāḥ
Vocativechemaṇḍa chemaṇḍau chemaṇḍāḥ
Accusativechemaṇḍam chemaṇḍau chemaṇḍān
Instrumentalchemaṇḍena chemaṇḍābhyām chemaṇḍaiḥ chemaṇḍebhiḥ
Dativechemaṇḍāya chemaṇḍābhyām chemaṇḍebhyaḥ
Ablativechemaṇḍāt chemaṇḍābhyām chemaṇḍebhyaḥ
Genitivechemaṇḍasya chemaṇḍayoḥ chemaṇḍānām
Locativechemaṇḍe chemaṇḍayoḥ chemaṇḍeṣu

Compound chemaṇḍa -

Adverb -chemaṇḍam -chemaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria