Declension table of ?chattragrāhiṇī

Deva

FeminineSingularDualPlural
Nominativechattragrāhiṇī chattragrāhiṇyau chattragrāhiṇyaḥ
Vocativechattragrāhiṇi chattragrāhiṇyau chattragrāhiṇyaḥ
Accusativechattragrāhiṇīm chattragrāhiṇyau chattragrāhiṇīḥ
Instrumentalchattragrāhiṇyā chattragrāhiṇībhyām chattragrāhiṇībhiḥ
Dativechattragrāhiṇyai chattragrāhiṇībhyām chattragrāhiṇībhyaḥ
Ablativechattragrāhiṇyāḥ chattragrāhiṇībhyām chattragrāhiṇībhyaḥ
Genitivechattragrāhiṇyāḥ chattragrāhiṇyoḥ chattragrāhiṇīnām
Locativechattragrāhiṇyām chattragrāhiṇyoḥ chattragrāhiṇīṣu

Compound chattragrāhiṇi - chattragrāhiṇī -

Adverb -chattragrāhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria