Declension table of ?chattradhāratva

Deva

NeuterSingularDualPlural
Nominativechattradhāratvam chattradhāratve chattradhāratvāni
Vocativechattradhāratva chattradhāratve chattradhāratvāni
Accusativechattradhāratvam chattradhāratve chattradhāratvāni
Instrumentalchattradhāratvena chattradhāratvābhyām chattradhāratvaiḥ
Dativechattradhāratvāya chattradhāratvābhyām chattradhāratvebhyaḥ
Ablativechattradhāratvāt chattradhāratvābhyām chattradhāratvebhyaḥ
Genitivechattradhāratvasya chattradhāratvayoḥ chattradhāratvānām
Locativechattradhāratve chattradhāratvayoḥ chattradhāratveṣu

Compound chattradhāratva -

Adverb -chattradhāratvam -chattradhāratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria