Declension table of ?chattrākāraśiras

Deva

MasculineSingularDualPlural
Nominativechattrākāraśirāḥ chattrākāraśirasau chattrākāraśirasaḥ
Vocativechattrākāraśiraḥ chattrākāraśirasau chattrākāraśirasaḥ
Accusativechattrākāraśirasam chattrākāraśirasau chattrākāraśirasaḥ
Instrumentalchattrākāraśirasā chattrākāraśirobhyām chattrākāraśirobhiḥ
Dativechattrākāraśirase chattrākāraśirobhyām chattrākāraśirobhyaḥ
Ablativechattrākāraśirasaḥ chattrākāraśirobhyām chattrākāraśirobhyaḥ
Genitivechattrākāraśirasaḥ chattrākāraśirasoḥ chattrākāraśirasām
Locativechattrākāraśirasi chattrākāraśirasoḥ chattrākāraśiraḥsu

Compound chattrākāraśiras -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria