Declension table of ?chardyāyanī

Deva

FeminineSingularDualPlural
Nominativechardyāyanī chardyāyanyau chardyāyanyaḥ
Vocativechardyāyani chardyāyanyau chardyāyanyaḥ
Accusativechardyāyanīm chardyāyanyau chardyāyanīḥ
Instrumentalchardyāyanyā chardyāyanībhyām chardyāyanībhiḥ
Dativechardyāyanyai chardyāyanībhyām chardyāyanībhyaḥ
Ablativechardyāyanyāḥ chardyāyanībhyām chardyāyanībhyaḥ
Genitivechardyāyanyāḥ chardyāyanyoḥ chardyāyanīnām
Locativechardyāyanyām chardyāyanyoḥ chardyāyanīṣu

Compound chardyāyani - chardyāyanī -

Adverb -chardyāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria