Declension table of ?chandovṛtta

Deva

NeuterSingularDualPlural
Nominativechandovṛttam chandovṛtte chandovṛttāni
Vocativechandovṛtta chandovṛtte chandovṛttāni
Accusativechandovṛttam chandovṛtte chandovṛttāni
Instrumentalchandovṛttena chandovṛttābhyām chandovṛttaiḥ
Dativechandovṛttāya chandovṛttābhyām chandovṛttebhyaḥ
Ablativechandovṛttāt chandovṛttābhyām chandovṛttebhyaḥ
Genitivechandovṛttasya chandovṛttayoḥ chandovṛttānām
Locativechandovṛtte chandovṛttayoḥ chandovṛtteṣu

Compound chandovṛtta -

Adverb -chandovṛttam -chandovṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria