Declension table of ?chandorūpa

Deva

NeuterSingularDualPlural
Nominativechandorūpam chandorūpe chandorūpāṇi
Vocativechandorūpa chandorūpe chandorūpāṇi
Accusativechandorūpam chandorūpe chandorūpāṇi
Instrumentalchandorūpeṇa chandorūpābhyām chandorūpaiḥ
Dativechandorūpāya chandorūpābhyām chandorūpebhyaḥ
Ablativechandorūpāt chandorūpābhyām chandorūpebhyaḥ
Genitivechandorūpasya chandorūpayoḥ chandorūpāṇām
Locativechandorūpe chandorūpayoḥ chandorūpeṣu

Compound chandorūpa -

Adverb -chandorūpam -chandorūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria