Declension table of ?chandonuśāsanavṛtti

Deva

FeminineSingularDualPlural
Nominativechandonuśāsanavṛttiḥ chandonuśāsanavṛttī chandonuśāsanavṛttayaḥ
Vocativechandonuśāsanavṛtte chandonuśāsanavṛttī chandonuśāsanavṛttayaḥ
Accusativechandonuśāsanavṛttim chandonuśāsanavṛttī chandonuśāsanavṛttīḥ
Instrumentalchandonuśāsanavṛttyā chandonuśāsanavṛttibhyām chandonuśāsanavṛttibhiḥ
Dativechandonuśāsanavṛttyai chandonuśāsanavṛttaye chandonuśāsanavṛttibhyām chandonuśāsanavṛttibhyaḥ
Ablativechandonuśāsanavṛttyāḥ chandonuśāsanavṛtteḥ chandonuśāsanavṛttibhyām chandonuśāsanavṛttibhyaḥ
Genitivechandonuśāsanavṛttyāḥ chandonuśāsanavṛtteḥ chandonuśāsanavṛttyoḥ chandonuśāsanavṛttīnām
Locativechandonuśāsanavṛttyām chandonuśāsanavṛttau chandonuśāsanavṛttyoḥ chandonuśāsanavṛttiṣu

Compound chandonuśāsanavṛtti -

Adverb -chandonuśāsanavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria