Declension table of ?chandoma

Deva

MasculineSingularDualPlural
Nominativechandomaḥ chandomau chandomāḥ
Vocativechandoma chandomau chandomāḥ
Accusativechandomam chandomau chandomān
Instrumentalchandomena chandomābhyām chandomaiḥ chandomebhiḥ
Dativechandomāya chandomābhyām chandomebhyaḥ
Ablativechandomāt chandomābhyām chandomebhyaḥ
Genitivechandomasya chandomayoḥ chandomānām
Locativechandome chandomayoḥ chandomeṣu

Compound chandoma -

Adverb -chandomam -chandomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria