Declension table of ?chandogāhnikapaddhati

Deva

FeminineSingularDualPlural
Nominativechandogāhnikapaddhatiḥ chandogāhnikapaddhatī chandogāhnikapaddhatayaḥ
Vocativechandogāhnikapaddhate chandogāhnikapaddhatī chandogāhnikapaddhatayaḥ
Accusativechandogāhnikapaddhatim chandogāhnikapaddhatī chandogāhnikapaddhatīḥ
Instrumentalchandogāhnikapaddhatyā chandogāhnikapaddhatibhyām chandogāhnikapaddhatibhiḥ
Dativechandogāhnikapaddhatyai chandogāhnikapaddhataye chandogāhnikapaddhatibhyām chandogāhnikapaddhatibhyaḥ
Ablativechandogāhnikapaddhatyāḥ chandogāhnikapaddhateḥ chandogāhnikapaddhatibhyām chandogāhnikapaddhatibhyaḥ
Genitivechandogāhnikapaddhatyāḥ chandogāhnikapaddhateḥ chandogāhnikapaddhatyoḥ chandogāhnikapaddhatīnām
Locativechandogāhnikapaddhatyām chandogāhnikapaddhatau chandogāhnikapaddhatyoḥ chandogāhnikapaddhatiṣu

Compound chandogāhnikapaddhati -

Adverb -chandogāhnikapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria