Declension table of ?chandodīpikā

Deva

FeminineSingularDualPlural
Nominativechandodīpikā chandodīpike chandodīpikāḥ
Vocativechandodīpike chandodīpike chandodīpikāḥ
Accusativechandodīpikām chandodīpike chandodīpikāḥ
Instrumentalchandodīpikayā chandodīpikābhyām chandodīpikābhiḥ
Dativechandodīpikāyai chandodīpikābhyām chandodīpikābhyaḥ
Ablativechandodīpikāyāḥ chandodīpikābhyām chandodīpikābhyaḥ
Genitivechandodīpikāyāḥ chandodīpikayoḥ chandodīpikānām
Locativechandodīpikāyām chandodīpikayoḥ chandodīpikāsu

Adverb -chandodīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria