Declension table of ?chandaścit

Deva

MasculineSingularDualPlural
Nominativechandaścit chandaścitau chandaścitaḥ
Vocativechandaścit chandaścitau chandaścitaḥ
Accusativechandaścitam chandaścitau chandaścitaḥ
Instrumentalchandaścitā chandaścidbhyām chandaścidbhiḥ
Dativechandaścite chandaścidbhyām chandaścidbhyaḥ
Ablativechandaścitaḥ chandaścidbhyām chandaścidbhyaḥ
Genitivechandaścitaḥ chandaścitoḥ chandaścitām
Locativechandaściti chandaścitoḥ chandaścitsu

Compound chandaścit -

Adverb -chandaścit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria