Declension table of ?chandasvatā

Deva

FeminineSingularDualPlural
Nominativechandasvatā chandasvate chandasvatāḥ
Vocativechandasvate chandasvate chandasvatāḥ
Accusativechandasvatām chandasvate chandasvatāḥ
Instrumentalchandasvatayā chandasvatābhyām chandasvatābhiḥ
Dativechandasvatāyai chandasvatābhyām chandasvatābhyaḥ
Ablativechandasvatāyāḥ chandasvatābhyām chandasvatābhyaḥ
Genitivechandasvatāyāḥ chandasvatayoḥ chandasvatānām
Locativechandasvatāyām chandasvatayoḥ chandasvatāsu

Adverb -chandasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria