Declension table of ?chandasvat

Deva

NeuterSingularDualPlural
Nominativechandasvat chandasvantī chandasvatī chandasvanti
Vocativechandasvat chandasvantī chandasvatī chandasvanti
Accusativechandasvat chandasvantī chandasvatī chandasvanti
Instrumentalchandasvatā chandasvadbhyām chandasvadbhiḥ
Dativechandasvate chandasvadbhyām chandasvadbhyaḥ
Ablativechandasvataḥ chandasvadbhyām chandasvadbhyaḥ
Genitivechandasvataḥ chandasvatoḥ chandasvatām
Locativechandasvati chandasvatoḥ chandasvatsu

Adverb -chandasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria