Declension table of ?chandapraśasti

Deva

FeminineSingularDualPlural
Nominativechandapraśastiḥ chandapraśastī chandapraśastayaḥ
Vocativechandapraśaste chandapraśastī chandapraśastayaḥ
Accusativechandapraśastim chandapraśastī chandapraśastīḥ
Instrumentalchandapraśastyā chandapraśastibhyām chandapraśastibhiḥ
Dativechandapraśastyai chandapraśastaye chandapraśastibhyām chandapraśastibhyaḥ
Ablativechandapraśastyāḥ chandapraśasteḥ chandapraśastibhyām chandapraśastibhyaḥ
Genitivechandapraśastyāḥ chandapraśasteḥ chandapraśastyoḥ chandapraśastīnām
Locativechandapraśastyām chandapraśastau chandapraśastyoḥ chandapraśastiṣu

Compound chandapraśasti -

Adverb -chandapraśasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria