Declension table of ?chandanā

Deva

FeminineSingularDualPlural
Nominativechandanā chandane chandanāḥ
Vocativechandane chandane chandanāḥ
Accusativechandanām chandane chandanāḥ
Instrumentalchandanayā chandanābhyām chandanābhiḥ
Dativechandanāyai chandanābhyām chandanābhyaḥ
Ablativechandanāyāḥ chandanābhyām chandanābhyaḥ
Genitivechandanāyāḥ chandanayoḥ chandanānām
Locativechandanāyām chandanayoḥ chandanāsu

Adverb -chandanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria