Declension table of ?chandaḥstut

Deva

NeuterSingularDualPlural
Nominativechandaḥstut chandaḥstutī chandaḥstunti
Vocativechandaḥstut chandaḥstutī chandaḥstunti
Accusativechandaḥstut chandaḥstutī chandaḥstunti
Instrumentalchandaḥstutā chandaḥstudbhyām chandaḥstudbhiḥ
Dativechandaḥstute chandaḥstudbhyām chandaḥstudbhyaḥ
Ablativechandaḥstutaḥ chandaḥstudbhyām chandaḥstudbhyaḥ
Genitivechandaḥstutaḥ chandaḥstutoḥ chandaḥstutām
Locativechandaḥstuti chandaḥstutoḥ chandaḥstutsu

Compound chandaḥstut -

Adverb -chandaḥstut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria