Declension table of ?chandaḥstubhā

Deva

FeminineSingularDualPlural
Nominativechandaḥstubhā chandaḥstubhe chandaḥstubhāḥ
Vocativechandaḥstubhe chandaḥstubhe chandaḥstubhāḥ
Accusativechandaḥstubhām chandaḥstubhe chandaḥstubhāḥ
Instrumentalchandaḥstubhayā chandaḥstubhābhyām chandaḥstubhābhiḥ
Dativechandaḥstubhāyai chandaḥstubhābhyām chandaḥstubhābhyaḥ
Ablativechandaḥstubhāyāḥ chandaḥstubhābhyām chandaḥstubhābhyaḥ
Genitivechandaḥstubhāyāḥ chandaḥstubhayoḥ chandaḥstubhānām
Locativechandaḥstubhāyām chandaḥstubhayoḥ chandaḥstubhāsu

Adverb -chandaḥstubham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria