Declension table of ?chandaḥpuruṣa

Deva

MasculineSingularDualPlural
Nominativechandaḥpuruṣaḥ chandaḥpuruṣau chandaḥpuruṣāḥ
Vocativechandaḥpuruṣa chandaḥpuruṣau chandaḥpuruṣāḥ
Accusativechandaḥpuruṣam chandaḥpuruṣau chandaḥpuruṣān
Instrumentalchandaḥpuruṣeṇa chandaḥpuruṣābhyām chandaḥpuruṣaiḥ chandaḥpuruṣebhiḥ
Dativechandaḥpuruṣāya chandaḥpuruṣābhyām chandaḥpuruṣebhyaḥ
Ablativechandaḥpuruṣāt chandaḥpuruṣābhyām chandaḥpuruṣebhyaḥ
Genitivechandaḥpuruṣasya chandaḥpuruṣayoḥ chandaḥpuruṣāṇām
Locativechandaḥpuruṣe chandaḥpuruṣayoḥ chandaḥpuruṣeṣu

Compound chandaḥpuruṣa -

Adverb -chandaḥpuruṣam -chandaḥpuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria