Declension table of ?chandaḥpraśasti

Deva

FeminineSingularDualPlural
Nominativechandaḥpraśastiḥ chandaḥpraśastī chandaḥpraśastayaḥ
Vocativechandaḥpraśaste chandaḥpraśastī chandaḥpraśastayaḥ
Accusativechandaḥpraśastim chandaḥpraśastī chandaḥpraśastīḥ
Instrumentalchandaḥpraśastyā chandaḥpraśastibhyām chandaḥpraśastibhiḥ
Dativechandaḥpraśastyai chandaḥpraśastaye chandaḥpraśastibhyām chandaḥpraśastibhyaḥ
Ablativechandaḥpraśastyāḥ chandaḥpraśasteḥ chandaḥpraśastibhyām chandaḥpraśastibhyaḥ
Genitivechandaḥpraśastyāḥ chandaḥpraśasteḥ chandaḥpraśastyoḥ chandaḥpraśastīnām
Locativechandaḥpraśastyām chandaḥpraśastau chandaḥpraśastyoḥ chandaḥpraśastiṣu

Compound chandaḥpraśasti -

Adverb -chandaḥpraśasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria