Declension table of ?chalanāpara

Deva

NeuterSingularDualPlural
Nominativechalanāparam chalanāpare chalanāparāṇi
Vocativechalanāpara chalanāpare chalanāparāṇi
Accusativechalanāparam chalanāpare chalanāparāṇi
Instrumentalchalanāpareṇa chalanāparābhyām chalanāparaiḥ
Dativechalanāparāya chalanāparābhyām chalanāparebhyaḥ
Ablativechalanāparāt chalanāparābhyām chalanāparebhyaḥ
Genitivechalanāparasya chalanāparayoḥ chalanāparāṇām
Locativechalanāpare chalanāparayoḥ chalanāpareṣu

Compound chalanāpara -

Adverb -chalanāparam -chalanāparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria