Declension table of ?chajjū

Deva

MasculineSingularDualPlural
Nominativechajjūḥ chajjvā chajjvaḥ
Vocativechajju chajjvā chajjvaḥ
Accusativechajjvam chajjvā chajjvaḥ
Instrumentalchajjvā chajjūbhyām chajjūbhiḥ
Dativechajjve chajjūbhyām chajjūbhyaḥ
Ablativechajjvaḥ chajjūbhyām chajjūbhyaḥ
Genitivechajjvaḥ chajjvoḥ chajjūnām
Locativechajjvi chajjvoḥ chajjūṣu

Compound chajjū -

Adverb -chajju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria