Declension table of ?chaidika

Deva

MasculineSingularDualPlural
Nominativechaidikaḥ chaidikau chaidikāḥ
Vocativechaidika chaidikau chaidikāḥ
Accusativechaidikam chaidikau chaidikān
Instrumentalchaidikena chaidikābhyām chaidikaiḥ chaidikebhiḥ
Dativechaidikāya chaidikābhyām chaidikebhyaḥ
Ablativechaidikāt chaidikābhyām chaidikebhyaḥ
Genitivechaidikasya chaidikayoḥ chaidikānām
Locativechaidike chaidikayoḥ chaidikeṣu

Compound chaidika -

Adverb -chaidikam -chaidikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria