Declension table of ?chadmasthitā

Deva

FeminineSingularDualPlural
Nominativechadmasthitā chadmasthite chadmasthitāḥ
Vocativechadmasthite chadmasthite chadmasthitāḥ
Accusativechadmasthitām chadmasthite chadmasthitāḥ
Instrumentalchadmasthitayā chadmasthitābhyām chadmasthitābhiḥ
Dativechadmasthitāyai chadmasthitābhyām chadmasthitābhyaḥ
Ablativechadmasthitāyāḥ chadmasthitābhyām chadmasthitābhyaḥ
Genitivechadmasthitāyāḥ chadmasthitayoḥ chadmasthitānām
Locativechadmasthitāyām chadmasthitayoḥ chadmasthitāsu

Adverb -chadmasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria