Declension table of ?chadiṣmatā

Deva

FeminineSingularDualPlural
Nominativechadiṣmatā chadiṣmate chadiṣmatāḥ
Vocativechadiṣmate chadiṣmate chadiṣmatāḥ
Accusativechadiṣmatām chadiṣmate chadiṣmatāḥ
Instrumentalchadiṣmatayā chadiṣmatābhyām chadiṣmatābhiḥ
Dativechadiṣmatāyai chadiṣmatābhyām chadiṣmatābhyaḥ
Ablativechadiṣmatāyāḥ chadiṣmatābhyām chadiṣmatābhyaḥ
Genitivechadiṣmatāyāḥ chadiṣmatayoḥ chadiṣmatānām
Locativechadiṣmatāyām chadiṣmatayoḥ chadiṣmatāsu

Adverb -chadiṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria