Declension table of ?chadiṣmat

Deva

MasculineSingularDualPlural
Nominativechadiṣmān chadiṣmantau chadiṣmantaḥ
Vocativechadiṣman chadiṣmantau chadiṣmantaḥ
Accusativechadiṣmantam chadiṣmantau chadiṣmataḥ
Instrumentalchadiṣmatā chadiṣmadbhyām chadiṣmadbhiḥ
Dativechadiṣmate chadiṣmadbhyām chadiṣmadbhyaḥ
Ablativechadiṣmataḥ chadiṣmadbhyām chadiṣmadbhyaḥ
Genitivechadiṣmataḥ chadiṣmatoḥ chadiṣmatām
Locativechadiṣmati chadiṣmatoḥ chadiṣmatsu

Compound chadiṣmat -

Adverb -chadiṣmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria