Declension table of chāyāvṛkṣa

Deva

MasculineSingularDualPlural
Nominativechāyāvṛkṣaḥ chāyāvṛkṣau chāyāvṛkṣāḥ
Vocativechāyāvṛkṣa chāyāvṛkṣau chāyāvṛkṣāḥ
Accusativechāyāvṛkṣam chāyāvṛkṣau chāyāvṛkṣān
Instrumentalchāyāvṛkṣeṇa chāyāvṛkṣābhyām chāyāvṛkṣaiḥ chāyāvṛkṣebhiḥ
Dativechāyāvṛkṣāya chāyāvṛkṣābhyām chāyāvṛkṣebhyaḥ
Ablativechāyāvṛkṣāt chāyāvṛkṣābhyām chāyāvṛkṣebhyaḥ
Genitivechāyāvṛkṣasya chāyāvṛkṣayoḥ chāyāvṛkṣāṇām
Locativechāyāvṛkṣe chāyāvṛkṣayoḥ chāyāvṛkṣeṣu

Compound chāyāvṛkṣa -

Adverb -chāyāvṛkṣam -chāyāvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria