Declension table of ?chāyātaru

Deva

MasculineSingularDualPlural
Nominativechāyātaruḥ chāyātarū chāyātaravaḥ
Vocativechāyātaro chāyātarū chāyātaravaḥ
Accusativechāyātarum chāyātarū chāyātarūn
Instrumentalchāyātaruṇā chāyātarubhyām chāyātarubhiḥ
Dativechāyātarave chāyātarubhyām chāyātarubhyaḥ
Ablativechāyātaroḥ chāyātarubhyām chāyātarubhyaḥ
Genitivechāyātaroḥ chāyātarvoḥ chāyātarūṇām
Locativechāyātarau chāyātarvoḥ chāyātaruṣu

Compound chāyātaru -

Adverb -chāyātaru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria