Declension table of ?chāyāpiṅga

Deva

MasculineSingularDualPlural
Nominativechāyāpiṅgaḥ chāyāpiṅgau chāyāpiṅgāḥ
Vocativechāyāpiṅga chāyāpiṅgau chāyāpiṅgāḥ
Accusativechāyāpiṅgam chāyāpiṅgau chāyāpiṅgān
Instrumentalchāyāpiṅgena chāyāpiṅgābhyām chāyāpiṅgaiḥ chāyāpiṅgebhiḥ
Dativechāyāpiṅgāya chāyāpiṅgābhyām chāyāpiṅgebhyaḥ
Ablativechāyāpiṅgāt chāyāpiṅgābhyām chāyāpiṅgebhyaḥ
Genitivechāyāpiṅgasya chāyāpiṅgayoḥ chāyāpiṅgānām
Locativechāyāpiṅge chāyāpiṅgayoḥ chāyāpiṅgeṣu

Compound chāyāpiṅga -

Adverb -chāyāpiṅgam -chāyāpiṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria