Declension table of ?chāyāmitra

Deva

NeuterSingularDualPlural
Nominativechāyāmitram chāyāmitre chāyāmitrāṇi
Vocativechāyāmitra chāyāmitre chāyāmitrāṇi
Accusativechāyāmitram chāyāmitre chāyāmitrāṇi
Instrumentalchāyāmitreṇa chāyāmitrābhyām chāyāmitraiḥ
Dativechāyāmitrāya chāyāmitrābhyām chāyāmitrebhyaḥ
Ablativechāyāmitrāt chāyāmitrābhyām chāyāmitrebhyaḥ
Genitivechāyāmitrasya chāyāmitrayoḥ chāyāmitrāṇām
Locativechāyāmitre chāyāmitrayoḥ chāyāmitreṣu

Compound chāyāmitra -

Adverb -chāyāmitram -chāyāmitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria